Ganesh Atharva shirsha

Ganesh representa la energía del entendimiento y el bienestar. Este mantra es muy poderoso para superar obstáculos tanto en la vida como en el camino espiritual.

OM NAMASTE GANAPATAYE.
TWAMEVA PRATYAKSHAM TATTWAM-ASI.
TWAMEVA KEVALAM KARTĀ-SI.
TWAMEVA KEVALAM DHARTĀ-SI.
TWAMEVA KEVALAM HARTĀ-SI.
TWAMEVA SARVAM KHALV-IDAM BRAHMĀSI.

TWAM SĀKSHĀD-ĀTMĀSI NITYAM.
RITAM-VACHMI. SATYAM-VACHMI.
AVA TWAM MĀM.
AVA VAKTĀRAMM. AVA ŚHROTĀRAMM.
AVA DĀTĀRAMM. AVA DHĀTĀRAMM.
AV-ĀN-ŪCHĀNAMM-AVA ŚHISHYAMM.
AVA PASCHĀT-TĀT. AVA PURAS-TĀT.
AV-OTTARĀT-TĀT. AVA DAKSHINĀT-TĀT..
AVA-CHORDHVĀT-TĀT AV-ĀDHARĀT-TĀT.
SARVATO-MĀM PĀHI-PĀHI SAM-ANTĀT.

 

TWAM VĀNG-MAYAS-TWAM CHIN-MAYAHA..
TWAM ĀNANDA-MAYAS-TWAM
BRAHMA-MAYAHA.
TWAM SACH-CHID-ĀNAND-ĀDVITĪYŌ-SI.
TWAM PRATYAKSHAM BRAHMĀSI.
TWAM GÑYĀNA-MAYO VIGÑYĀNA-MAYŌ-SI.

 

SARVAM JAGAD-IDAM TWATTO JĀYATE.
SARVAM JAGAD-IDAM TWATTAS TISHHŤHATI..
SARVAM JAGAD-IDAM TWAYI LAYAM-ESHYATI.
SARVAM JAGAD-IDAM TWAYI PRATYETI.

TWAM BHŪMIR ĀPŌ-NALŌ-NILO NABHAHA
TWAM CHATVĀRI VĀK-PADĀNI.

TWAM GUNA TRAY-ĀTĪTAHA.

TWAM AVASŤHĀ-TRAY-ĀTĪTAHA
TWAM DEHA TRAY-ĀTĪTAHA.
TWAM KĀLA TRAY-ĀTĪTAHA..
TWAM MŪLĀDHĀRA SHITŌ-SI NITYAM..
TWAM SHAKTI-TRY-ĀTMAKAHA.
TWĀM YOGINO DHYĀYANTI NITYAM.

TWAM BRAHMĀ TWAM VISHNUS-TWAM.
RUDRAS-TWAM INDRAS-TWAM
AGNIS-TWAM VĀYUS-TWAM
SŪRYAS-TWAM CHANDRAMĀS-TWAM
BRAHMA-BHŪR-BHUVAHA SWAROM.

GANĀDIM PŪRVAM UCHCHĀRYA.
VARNĀDIM TAD-ANANTARAM.
ANU-SWĀRAHA PARA-TARAHA.
ARDHENDU LASITAM. TĀRENA RIDDHAM
ETAT-TAVA MANU SWA-RŪPAM..
GAKĀRAHA PŪRVA RŪPAM.
AKĀRO MADHYAMA RŪPAM.
ANUSWĀRASH CHĀNTYA RŪPAM.
BINDUR UTTARA RŪPAM.

NĀDAHA SAMDHĀNAM. SAMHITĀ SANDHIHI.
SAISHĀ GANESHA-VIDYĀ.
GANAKA RISHIHI.
NICHRID GĀYATRĪ CHHANDAHA.
GANAPATIR DEVATĀ.
OM GAM GANAPATAYE NAMAHA.

EKA-DANTĀYA VIDMAHE.
VAKRA-TUNDĀYA DHĪ-MAHI.
TANNO DANTĪ PRACHODAYĀT.

EKA-DANTAM CHATUR-HASTAM
PĀŚHAM ANKUŚHA DHĀRINAM
RADAM CHA VARADAM HASTAIR BIBHRĀNAM
MŪSHAKADHVAJAM
RAKTAM, LAMBODARAM
ŚHŪRPA KARNAKAM, RAKTA-VĀSASAM.

RAKTA GANDH-ĀNU-LIPTĀNGAM.
RAKTA PUSHPAIHI SU-PŪJITAM..
BHAKT-ĀNU-KAMPINAM DEVAM
JAGAT KĀRANAM ACHYUTAM.
ĀVIR-BHŪTAM CHA SRISHTY-ĀDAU
PRAKRITEHE PURUSHĀT PARAM.

EVAM DHYĀYATI YO NITYAM.
SA YOGĪ YOGINĀM VARAHA.
NAMO VRĀTA-PATAYE. NAMO GANA-PATAYE.
NAMAHA PRAMAŤHA-PATAYE.
NAMASTĒ-STU LAMBODARĀY-AIKA-DANTĀYA
VIGHNA NĀŚHINE ŚHIVA SUTĀYA
ŚHRĪ VARADAMŪRTAYE  NAMAHA.

Om santih santih santih

Harih om

favouriteLoadingGuardar en favoritos
ENLACES DE INTERÉS
Centro de Yoga en Madrid


© Copyright 2023 Yogasatyalok
Aviso Legal Política de privacidad Política de cookies
Scroll al inicio
Esta web utiliza cookies propias y de terceros para su correcto funcionamiento y para fines analíticos. Contiene enlaces a sitios web de terceros con políticas de privacidad ajenas que podrás aceptar o no cuando accedas a ellos. Al hacer clic en el botón Aceptar, acepta el uso de estas tecnologías y el procesamiento de tus datos para estos propósitos. Ver Política de cookies
Privacidad